A 184-6 Yoginīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 184/6
Title: Yoginīhṛdaya
Dimensions: 26 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4882
Remarks:
Reel No. A 184-6 Inventory No. 83417
Title Yoginīhṛdaya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x11.5 cm
Folios 13
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title yo. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4882
Manuscript Features
A few notes added on the margin of the fol. 1r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
śrīdevy uvāca |
devadeva mahādeva paripūrṇaprahāmaya<ref name="ftn1">paritaḥ sarvaviṣayāvacchedena pūrṇā vyāptā prathā vistāro yasya tanmaya (!) tadrūpetyarthaḥ 1</ref> |
vāmakeśvarataṃtre smin najñātārthās tv anekaśaḥ 1
tāṃs tā(2)n arthān aśeṣeṇa vaktum arhasi bhairava |
śrībhairava uvāca.
śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ |
tvatprītyā kathayāmy adya, gopita(3)vyaṃ viśeṣataḥ (fol. 1v1–3)
End
cuṃbake jñānalubdhe ca na prakāśyaṃ tvayānaghe |
anyāyena na dātavyaṃ nāstikānāṃ maheśvari |
etvaṃ tvayāham ājñātpo (!) (4) madicchārūpayā prabho |
saṃketaṃ yo bhijānāti yoginīnāṃ bhavet prīyaḥ |
sarvepsitaphalaprāpti (!) sarvakāmaphalāśraḥ |
yato pi dṛ(5)śyate devi kathaṃcin na viciṃtayet | (fol. 13v3–5)
Colophon
iti śrīmad ārṣe kādimatīye yoginīhṛdayākhye taṃtre pūjāsaṃketas tṛtīyaḥ | samāptim agamad aṃba yoginīhṛdayākhyaṃ taṃtraṃ | śrīgurūpādukārpaṇam astu || 380 || ❁ || ❁ || ❁ || || || [[pu.śrīkṛṣṇajośī]] (fol. 13v5–6)
Microfilm Details
Reel No. A 184/6
Date of Filming 27-10-1971
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 1r, three exposures of fols. 9v–10r
Catalogued by MS
Date 16-08-2007
Bibliography
<references/>