A 184-6 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 184/6
Title: Yoginīhṛdaya
Dimensions: 26 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4882
Remarks:


Reel No. A 184-6 Inventory No. 83417

Title Yoginīhṛdaya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x11.5 cm

Folios 13

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title yo. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4882

Manuscript Features

A few notes added on the margin of the fol. 1r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

śrīdevy uvāca |

devadeva mahādeva paripūrṇaprahāmaya<ref name="ftn1">paritaḥ sarvaviṣayāvacchedena pūrṇā vyāptā prathā vistāro yasya tanmaya (!) tadrūpetyarthaḥ 1</ref> |

vāmakeśvarataṃtre smin najñātārthās tv anekaśaḥ 1

tāṃs tā(2)n arthān aśeṣeṇa vaktum arhasi bhairava |

śrībhairava uvāca.

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ |

tvatprītyā kathayāmy adya, gopita(3)vyaṃ viśeṣataḥ (fol. 1v1–3)

End

cuṃbake jñānalubdhe ca na prakāśyaṃ tvayānaghe |

anyāyena na dātavyaṃ nāstikānāṃ maheśvari |

etvaṃ tvayāham ājñātpo (!) (4) madicchārūpayā prabho |

saṃketaṃ yo bhijānāti yoginīnāṃ bhavet prīyaḥ |

sarvepsitaphalaprāpti (!) sarvakāmaphalāśraḥ |

yato pi dṛ(5)śyate devi kathaṃcin na viciṃtayet | (fol. 13v3–5)

Colophon

iti śrīmad ārṣe kādimatīye yoginīhṛdayākhye taṃtre pūjāsaṃketas tṛtīyaḥ | samāptim agamad aṃba yoginīhṛdayākhyaṃ taṃtraṃ | śrīgurūpādukārpaṇam astu || 380 || ❁ || ❁ || ❁ || || || [[pu.śrīkṛṣṇajośī]] (fol. 13v5–6)

Microfilm Details

Reel No. A 184/6

Date of Filming 27-10-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1r, three exposures of fols. 9v–10r

Catalogued by MS

Date 16-08-2007

Bibliography


<references/>